Top Story

प्रदेशे एकम् अक्टूबर मासात् वन्यं प्राणी सप्ताह: आयोजिष्यते

वनं, योजना आर्थिकम् एवं सांख्यिकी मंत्री डॉ. गौरीशंकर शेजवार: एकम् अक्टूबर मासे वनं विहारे राज्यं स्तरीय: कार्यक्रमे पूर्वान्हे सार्ध दश वादने वन्यं प्राणी सप्ताहस्य शुभारंभं करिष्यति। सप्ताहस्य काले प्रदेशे विद्यार्थिभ्य: वन्यं प्राणी सप्ताहस्य शुभारंभं करिष्यति। सप्ताहस्य अवसरे प्रदेशे विद्यार्थिभ्य: वन्यं प्राणी आधारिता: विविधा: प्रतियोगिता: आयोजिता: कारयिष्यते। सप्ताहस्य समापनं सप्त अक्टूबर मासे भविष्यति।


वन्यं प्राणी सप्ताहे एकम् अक्टूबर मासे वन विहारे पूर्वान्हे सार्ध दश वादनं त: मध्यान्हे सार्ध द्वादश वादनं पर्यन्तं चित्रकला प्रतियोगिता च प्रदर्शनी भविष्यति। द्वे अक्टूबर मासे प्रात: षड्वादनं त: सार्ध अष्टवादनं पर्यन्तं पक्षी अवलोकनं च जैवं विविधता शिविरं, नववादनं त: एकादश वादनं पर्यन्तं रंगोली प्रतियोगिता च प्रात: सप्त वादनं त: मध्यान्हे एकवादनं पर्यन्तं विद्यालय: महाविद्यालयस्य विद्यार्थिभ्य: नागरिकेभ्य: च छायाचित्रं कार्यशाला एवं प्रतियोगिता भविष्यति।


त्रीणि अक्टूबर मासे प्रात: षड्वादनं त: सार्ध अष्टवादनं पर्यन्तं पक्षी अवलोकनम् एवं जैवं विविधता शिविरं च सार्ध दश वादनं त: शिक्षक: कार्यशाला भविष्यति। चत्वारि अक्टूबर मासे पक्षी अवलोकनम् एवं जैवं विविधता शिविरस्य अतिरिच्य प्रात: दश वादनं त: विद्यालयीना: विद्यार्थिभ्य: जागरूकता एवं सृजनात्मकता कार्यशाला च एकादश वादने पोस्टर पत्रं प्रदर्शनी स्थास्यते। प\च अक्टूबर मासे प्रात: सार्ध नव वादनं त: सार्ध एकादश वादनं पर्यन्तं मुक्त: वर्गाय पाम पेंटिंग इति च मेहंदी प्रतियोगितया सह एकादश वादनं त: नवमी कक्षा आरभ्य द्वादशी कक्षा पर्यन्तं विद्यार्थिभ्य: प्रश्नोत्तरी प्रतियोगिताया: सेमी फाइनल एवं फाइनल इति भविष्यति।


षड् अक्टूबर मासे प्रात: षड्वादनं त: सार्ध अष्टवादनं पर्यन्तं पक्षी अवलोकनम् एवं जैवं विविधता शिविरस्य अतिरिच्य मध्यान्हे द्वादश वादनं त: सायं प\च वादनं पर्यन्तं वन्यं प्राणी संरक्षणाय 'युवा संसद:'' भविष्यति। समापनं दिवस: सप्त अक्टूबर मासे प्रात: नव वादनं त: एकादश वादनं पर्यन्तं फैंसी वेशभूषा प्रतियोगिता च प्रात: एकादश वादनं त: मध्यान्हे द्वादश वादनं पर्यन्तं छायाचित्रम् एवं चित्रकला प्रदर्शनी भविष्यति। एतस्य पश्चात् सप्ताहस्य काले विविधा: प्रतियोगितानां विजेतृन् पुरस्कृता: कारयिष्यते।