अपराधिनेषु भयेन सह जनतां प्रति संवेदनशीलता आवश्यकी
गृहम् एवं कारागृहं मंत्री श्री बाला बच्चन: पुलिस व्यवस्थासु प्रतिबंधनम् आनेतुं निर्देश: दत्तवान्। स: उक्तवान् यत् पुलिस बलस्य अपराधिनेषु भयं च जनतां प्रति संवेदनशीलं भवितव्यम्। गृहं मंत्री श्री बच्चन: अद्य पुलिस मुख्यालये वरिष्ठा: पुलिस अधिकारिणां गोष्ठी नयन् आसीत्।
गृहं मंत्री श्री बच्चन: उक्तवान् यत् संसाधनानाम् अभावान् दूरं कारयिष्यते। प्रयासा: एतादृशा: भवेयु: यत् अपराधिनेषु अल्पता आगच्छेत्। गंभीरम् अपराधेषु शीघ्रं एफआईआर इति भवेत्। श्री बच्चन: उक्तवान् यत् पुलिसिंग कार्ये आधुनिकं तकनीकस्य प्रयोगं कुर्यात्। स: उक्तवान् यत् पुलिस बलस्य कार्यम् एतादृशं भवेत् यत् विधि: माध्यमेन मध्य प्रदेशम् आदर्शं राज्यं भवेत्।
मंत्री श्री बच्चन: मार्गं दुर्घटनाया: वर्धयन् आकलनेषु चिन्तां व्यक्तं कुर्वन् अवदत् यत् क्षेत्रवारम् आकलनानि प्रस्तुतं कुर्यात्। मार्गं दुर्घटनानां कारणम् अशिक्षा च जागरूकतायाम् अल्पता भवितुं शक्नोति। अस्मिन् कार्यं करणीयम्। स: उक्तवान् यत् अद्यतन आवश्यकता थानाक्षेत्राणि परिणामोन्मुखी निर्मितव्यम्।
पुलिस महानिदेशक: श्री ऋषि कुमार शुक्ल: गोष्ठ्यां पुलिस बलस्य गतिविधीनां विवरणं दत्तवान्। पूर्वे सर्वे वरिष्ठा: पुलिस अधिकारिण: परिचयं दत्तवन्त:। गोष्ठ्याम् आंतरिकी सुरक्षा, साम्प्रदायिकी हिंसा, कृषक: आंदोलनं, मॉब-लिंचिंग, पदोन्नति:, महिला अपराधं, साइबर क्राइम, डायल, शतं, सेफ सिटी च बजट इत्यस्मिन् वार्ता अभवत्।