नव स्वरूपे वन्दे मातरम् गायनं भविष्यति
राज्य शासनेन नव स्वरूपे भोपाले वन्दे मातरम् गायनस्य व्यवस्था कृता। नवीना व्यवस्थायाम् शौर्यं स्मारकात् प्रात: पादोन एकादश वादने प्रारंभं भूत्वा पुलिस वाद्ययंत्रं राष्ट्रीया भावना जागरिता कुर्वाणानां गीतानां स्वरं वादयन् वल्लभ भवनं गमिष्यति। सामान्या जनता अपि पुलिस वाद्ययंत्रेण सह चलिष्यति। पुलिस वाद्ययंत्रं च सामान्या जनताया: वल्लभ भवने गते सति राष्ट्रीयं गानं 'जन-गण-मन'' च राष्ट्रीयं गीतं 'वन्दे मातरम्'' गास्यते। वल्लभ भवनं प्रांगणे राज्यं शासनस्य अधिकारिण: कर्मचारिण: अपि वन्दे मातरम् कार्यक्रमे सम्मेलिता: भविष्यति।
नव स्वरूपे वन्दे मातरम् गायनस्य एष: कार्यक्रम: प्रत्येक: मासस्य प्रथमं कार्यं दिवसे एव भविष्यति। कार्यक्रमे मुख्यमंत्रिणा सहित: राज्यं मंत्रि परिषद: सदस्या: क्रमेण सम्मेलिता: भविष्यन्ति। संभागं जिला मुख्यालये अपि कार्यक्रम: प्रतिमासस्य कार्यं दिवसे कार्यालय: प्रारंभं भवितुं शीघ्रं पूर्वं समारोहपूर्वकम् आयोजित: कारयिष्यते। अस्मिन् राष्ट्रगानं च राष्ट्रगीतस्य गायनं भविष्यति।
नव स्वरूपे कार्यक्रमम् आकर्षकं कृत्वा सामान्या जनताम् अस्मिन् सम्मेलिता: भवितुं प्रोत्साहिता: कारयिष्यते। सामान्या जनताया: सहभागितया वन्दे मातरम् गायनस्य एष: कार्यक्रम: भोपालस्य आकर्षणस्य बिन्दुषु एक: भविष्यति।
उल्लेखनीयम् अस्ति यत् एतस्मात् पूर्वे 'वन्दे मातरम्'' गायनस्य कार्यक्रम: राज्यं शासनस्य सामान्यं प्रशासनं विभागेन प्रत्येक: मासस्य प्रथमं कार्यं दिवसं केवलं शासकीया: अधिकारीणां कर्मचारीणां सहभागितया एव क्रियते स्म। अधुना कार्यक्रमे पुलिस वाद्ययंत्रं च सामान्या जनताया: सहभागिता अपि सुनिश्चिता कृता।