Top Story

विभागीयं कार्याणां प्रति सप्ताहे विवरणं प्रस्तुतं करिष्यन्ति वनम् अधिकारिण:

वनं मंत्री श्री उमंग सिंघार: अद्य विभागीया समीक्षाया: काले नर्मदाया: तटस्य चतुर्विंशति: मण्डलेषु कृतं पादपरोपणं, तेन्दूपत्रं संग्राहकेभ्य: दत्तानि पादत्राणानि, चरणपादुका:, शाटिका:, वनं विकासं निगमेन् विगत् प\च वर्षेषु रोपिता: पादपा: च तेन्दूपत्रं संग्राहकेभ्य: दत्ता अतिरिक्ता राशे: मण्डलवारं विवरणं दातुं निर्देश: दत्तवान्। श्री सिंघार: उक्तवान् यत् मण्डलेषु केवलम् उत्तमं प्रदर्शनस्य आधारे एव अधिकारीणां धरातलीया नियुक्ति: कुर्यु:। अधिकारिण: कृतं कार्याणां प्रति सप्ताहे विवरणं प्रस्तुतं कुर्यु:। अस्मिन् अवसरे अपर: मुख्य: सचिव: श्री के.के. सिंह: अपि उपस्थित: आसीत्।



तेन्दूपत्रं संग्राहकान् नगद भुगतानं कुर्यु:


श्री सिंघार: उक्तवान् यत् तेन्दूपत्रं संग्राहकान् भविष्ये नगद भुगतानं कुर्यु:। कोषेषु रुप्यकाणि प्रेषणेन तान् अनावश्यकं विलम्बं च कष्टं भवति। स: उक्तवान् यत् पादपानां पर्यवेक्षणं तकनीकी रूपेण उपलब्धं हाईटेक साधनै: कुर्यु:।



सर्वासां शाखानां गहना समीक्षा


वनं मंत्री वनानां वैज्ञानिकं प्रबंधनं, वनं विदोहनं, निस्तारणं, प्रदायं, अनुसंधानम् एवं विस्तारं, वनम् आवरणम्, वनं क्षेत्रम्, वृक्षारोपणम्, वनं संरक्षणम्, वन्यं प्राणी प्रबंधनं, सूचना प्रौद्योगिक्या: प्रयोगम्, वानिकी, फॉरेस्ट गवर्नेंस, संयुक्तं वनं प्रबंधनं, वनाधिकारं नियमं, ग्रीन इण्डिया मिशन, विभागस्य मण्डलम्, बोर्ड, संस्थानं, लघु: वनोपजं संघं, ईको पर्यटनं विकासं बोर्ड, जैवं विविधता बोर्ड, बंश: अभियानम् आदे: गतिविधीनां गहना समीक्षा अकरोत्।



शाखा प्रभारिभि: सह एकैकश: वनं मंत्री मिलिष्यति


वनं मंत्री उक्तवान् यत् ते प्रत्येका शाखाया: प्रभारिणा सह एकैकश: वार्तां करिष्यति। स: उक्तवान् यत् प्रत्येक: शाखा प्रभारी विविधं प्रकारस्य विवरणस्य संकलनस्य पश्चात् एव तेन सह अमिलत्। वनं मंत्री अधिकारिभि: तेषाम् आवश्यकता: च समस्यानां विषये अपि वार्ताम् अकरोत्।


प्रधान: मुख्य: वनं संरक्षक: च वनं बलं प्रमुख: श्री बी.एस.एस. राठौर:, प्रधान: मुख्य: वनं संरक्षक: श्री यू. प्रकाशम:, प्रबंध: संचालक: राज्यं लघु: वनोपजं संघ: श्री राजेश श्रीवास्तव: च विभागस्य सर्वे विभागीया: अधिकारिण: उपस्थिता: आसन्।